A 1215-64 Muṇḍamālāstava
Manuscript culture infobox
Filmed in: A 1215/64
Title: Muṇḍamālāstava
Dimensions: 23.5 x 8.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:
Reel No. A 1215-64
Inventory No. 98347
Title Muṇḍamālāstava OR Tārāstavarāja
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 8.2 cm
Binding Hole(s) none
Folios 15
Lines per Folio 6
Foliation figures at the bottom right corner on the verso; marginal title muṇḍamālā
Place of Deposit NAK
Accession No. 5/7538
Manuscript Features
Excerpts
Beginning
(1r1)❖ śrītārādevyai namaḥ ||
saṃsārāṃbhodhimadhye [[viṣaya]]viṣabhujāṃ jñānavinyāsakīrtter
ajñāna(2)dhvāṃtabhānoḥ śivamithunatanor vāgbhavānandamūrtteḥ ||
keme(?) saṃsthe saroje svajana(3)parivṛte śrīguro rasmivṛṃde
vande pādāravinde aruṇasitatare saccidānanda(4)kande || 1 ||
[[saccitpūjaikamātre bhava bhavajaladhes tāriṇī bījagātre
tāre sparśān maṇes te ravir iva kanakaṃ cetanīyaṃti(?) dehāḥ |
nyastaṃ (c)ed vai samastaṃ kuru bhaja †satarīmuktramādyādidī(ma)ṃ†
tad (dva)ṃdvavyāptam āsīt(?) pratimanu bhuvane lakṣitaṃ lakṣaṇābhyām |]] (added later in the upper margin)
mātar llokasvarānte pralayajadahane jyotirūpaṃ nirūpya
syāgre(?) nyastā(5)gnikāntā tadanu kamalayāliṅgito kṣ⟨y⟩obhya āste ||
kecin nārāyaṇaṃ taṃ kati paramaśi(6)vaṃ saccidānandakaṃdaṃ
saṃpūrṇaṃ brahma kecit tava sakalamanor jjāpakaṃ taṃ japaṃti || 2 ||
brahmā(1v1)ṇḍe vahnituṇḍe praviśati sumahāśūnyaloke 'ṇimādyair
vajraiḥ saṃveṣṭite bhūpurama(2)yanigame svāgamāṃbhodhir āste ||
padmaṃ vargāṣṭaparṇaṃ svarayugayugayukkesaraṃ ka(3)rṇikāyāṃ
yā vai śaktis trayī sā jayati manutanur vedapatreṣu madhye || 3 ||
(fol. 1r1–v3)
End
idaṃ stotraṃ mātar yadi paṭhati martyaḥ pratidinaṃ
tadā vaśyā bhūyās taralanayanā nākalalanā |
kare tasyādhīnā rathagajanarā vājinivahāḥ
sadā santu prātar nikhila⟪+⟫ripavaḥ pādapatitāḥ || 56 ||
saṃpūjya gandhakusumaiḥ pratipadya pāṭhe
pādāravindayugalaṃ stavasaṃstuvanta .. |
mātas tvadīyapadapaṅkajaṣaṭpadatvaṃ
citte sadā prabhavatu stavapā(15r1)ṭhakānām || 57 ||
vane durgame saṅkaṭe śatrusaṅghe
paṭhed yas trivāraṃ bhavāṃbhodhimadhye |
na duḥkhaṃ na śoko na vā rājabhītir
bhavet tasya gehe ṇimādyaṣṭasiddhiḥ || 58 || (fol. 14v3–15r2)
Colophon
iti śrīmuṇḍamālāyā nigamāgamapaṇḍitatarasākhaṇḍitaśirasā muṇḍitakuṇḍalamaṇḍitaguṇa[[gaṇa]]sadananirjitamadanasamatararadana(pra)ddhitavadananirgatapadyai[[r anavadyaiḥ]] | śrīmaddāmodarasañcitair viracito brahmendropendrādivividhavṛndārakavṛndavanditogratārāpādāravindadvandvamakaraṃdabindur indur iva tamoviṣayaviṣamaśaraṇisaṃśaraṇānāṃ jagatāṃ tārako yaṃ tārāyāḥ stavarājaḥ samāptaḥ || muṇḍamālāstavo yam || || tāre || (fol. 15r2–7)
Microfilm Details
Reel No. A 1215/64
Date of Filming 21-04-1987
Exposures 19
Used Copy Kathmandu (scan)
Type of Film positive
Remarks The last two exposures are faint.
Catalogued by MD
Date 07-10-2013