A 1215-64 Muṇḍamālāstava

Manuscript culture infobox

Filmed in: A 1215/64
Title: Muṇḍamālāstava
Dimensions: 23.5 x 8.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:

Reel No. A 1215-64

Inventory No. 98347

Title Muṇḍamālāstava OR Tārāstavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 8.2 cm

Binding Hole(s) none

Folios 15

Lines per Folio 6

Foliation figures at the bottom right corner on the verso; marginal title muṇḍamālā

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Excerpts

Beginning

(1r1)❖ śrītārādevyai namaḥ ||

saṃsārāṃbhodhimadhye [[viṣaya]]viṣabhujāṃ jñānavinyāsakīrtter
ajñāna(2)dhvāṃtabhānoḥ śivamithunatanor vāgbhavānandamūrtteḥ ||
keme(?) saṃsthe saroje svajana(3)parivṛte śrīguro rasmivṛṃde
vande pādāravinde aruṇasitatare saccidānanda(4)kande || 1 ||

[[saccitpūjaikamātre bhava bhavajaladhes tāriṇī bījagātre
tāre sparśān maṇes te ravir iva kanakaṃ cetanīyaṃti(?) dehāḥ |
nyastaṃ (c)ed vai samastaṃ kuru bhaja †satarīmuktramādyādidī(ma)ṃ†
tad (dva)ṃdvavyāptam āsīt(?) pratimanu bhuvane lakṣitaṃ lakṣaṇābhyām |]] (added later in the upper margin)

mātar llokasvarānte pralayajadahane jyotirūpaṃ nirūpya
syāgre(?) nyastā(5)gnikāntā tadanu kamalayāliṅgito kṣ⟨y⟩obhya āste ||
kecin nārāyaṇaṃ taṃ kati paramaśi(6)vaṃ saccidānandakaṃdaṃ
saṃpūrṇaṃ brahma kecit tava sakalamanor jjāpakaṃ taṃ japaṃti || 2 ||

brahmā(1v1)ṇḍe vahnituṇḍe praviśati sumahāśūnyaloke 'ṇimādyair
vajraiḥ saṃveṣṭite bhūpurama(2)yanigame svāgamāṃbhodhir āste ||
padmaṃ vargāṣṭaparṇaṃ svarayugayugayukkesaraṃ ka(3)rṇikāyāṃ
yā vai śaktis trayī sā jayati manutanur vedapatreṣu madhye || 3 || (fol. 1r1–v3)

End

idaṃ stotraṃ mātar yadi paṭhati martyaḥ pratidinaṃ
tadā vaśyā bhūyās taralanayanā nākalalanā |
kare tasyādhīnā rathagajanarā vājinivahāḥ
sadā santu prātar nikhila⟪+⟫ripavaḥ pādapatitāḥ || 56 ||

saṃpūjya gandhakusumaiḥ pratipadya pāṭhe
pādāravindayugalaṃ stavasaṃstuvanta .. |
mātas tvadīyapadapaṅkajaṣaṭpadatvaṃ
citte sadā prabhavatu stavapā(15r1)ṭhakānām || 57 ||

vane durgame saṅkaṭe śatrusaṅghe
paṭhed yas trivāraṃ bhavāṃbhodhimadhye |
na duḥkhaṃ na śoko na vā rājabhītir
bhavet tasya gehe ṇimādyaṣṭasiddhiḥ || 58 || (fol. 14v3–15r2)

Colophon

iti śrīmuṇḍamālāyā nigamāgamapaṇḍitatarasākhaṇḍitaśirasā muṇḍitakuṇḍalamaṇḍitaguṇa[[gaṇa]]sadananirjitamadanasamatararadana(pra)ddhitavadananirgatapadyai[[r anavadyaiḥ]] | śrīmaddāmodarasañcitair viracito brahmendropendrādivividhavṛndārakavṛndavanditogratārāpādāravindadvandvamakaraṃdabindur indur iva tamoviṣayaviṣamaśaraṇisaṃśaraṇānāṃ jagatāṃ tārako yaṃ tārāyāḥ stavarājaḥ samāptaḥ || muṇḍamālāstavo yam ||   || tāre || (fol. 15r2–7)

Microfilm Details

Reel No. A 1215/64

Date of Filming 21-04-1987

Exposures 19

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The last two exposures are faint.

Catalogued by MD

Date 07-10-2013